A 970-21 Gāyatrīkalpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 970/21
Title: Gāyatrīkalpa
Dimensions: 21 x 9.5 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2278
Remarks:
Reel No. A 970-21 Inventory No. 22646
Title Gāyatrīkalpa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete, missing fols. 3v–8r
Size 21.0 x 9.5 cm
Folios 25
Lines per Folio 10
Foliation figures in the right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/2278
Manuscript Features
On the exposure 2 is an undefined text about the sun.
oṃ namas sumanase sūyyāya ||
yad etan maṇḍalan tapati tan mahad uktan tā ṛcaṃ sa ṛcāṃ loko vyapad etad arcci dīpyate || tan mahāvrataṃ tāni sāmāni ca sāmnāṃ loko vyaya eṣa etasmin maṇḍale puruṣaḥ so ʼgni svāni yajuguṃṣi sa yajuṣāṃ lokaḥ || …
Excerpts
Beginning
❖ oṃa namas sūryāya ||
athāhnokokta ṣaṭkarmmavidhir likhyate || ||
prātar nidrāvirāmaḥ (2) smaraṇam atha hares snānasaṃdhyāpraṇāmo
jāpyo homaś ca pūjā pramuditamanaso veda(3)śāstrādipāṭhaḥ ||
bhoktaṃ naivedyaśeṣair atithisahayutais satpurāṇāvaloko ||
rātrau dhyā(4)nañ ca viṣṇor iti hi sukṛtinām anvahaṃ jāti (!) kālaḥ || 1 ||
tad anukrameṇa yathā || || (5) tatra prathamato yajñopavītavidhir ucyate || (fol. 1v1–5)
End
|| gobhira (!) ||
nodakastho japet prājño gāyatraṃ (!) vedamātaraṃ ||
agnitrayamukhī dy (!) asmāt tasmā(3)d utthāya tāṃ japet || 23 ||
nārdravāsā japaṃ kuryād dhomaṃ dānaṃ pratigrahaṃ ||
sarvan tad rākṣasaṃ viṃdyā(4)d bahir jānu ca yat kṛtaṃ || 24 ||
|| bṛhaspatiḥ ||
manaḥ saṃharaṇaṃ śaucaṃ maunaṃ maṃtrārthacintanaṃ ||
a(5)vyagratv amaṇirvedo (!) japas saṃpattihetavaḥ || (fol. 25v2–5)
Colophon
|| iti gāyatrīkalpas samāptam iti || || (fol. 25v5)
Microfilm Details
Reel No. A 970/21
Date of Filming 21-12-1984
Exposures 23
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by MS/SG
Date 22-06-2006
Bibliography